वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: गोतमो राहूगणः छन्द: अनुष्टुप् स्वर: गान्धारः काण्ड:

इ꣣म꣡मि꣢न्द्र सु꣣तं꣡ पि꣢ब꣣ ज्ये꣢ष्ठ꣣म꣡म꣢र्त्यं꣣ म꣡द꣢म् । शु꣣क्र꣡स्य꣢ त्वा꣣꣬भ्य꣢꣯क्षर꣣न्धा꣡रा꣢ ऋ꣣त꣢स्य꣣ सा꣡द꣢ने ॥९४९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् । शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥९४९॥

मन्त्र उच्चारण
पद पाठ

इ꣣म꣢म् । इ꣣न्द्र । सुत꣢म् । पि꣣ब । ज्ये꣡ष्ठ꣢꣯म् । अ꣡म꣢꣯र्त्यम् । अ । म꣣र्त्यम् । म꣡द꣢꣯म् । शु꣣क्र꣡स्य꣢ । त्वा꣣ । अभि꣢ । अ꣣क्षरन् । धा꣣राः । ऋ꣣त꣡स्य꣢ । सा꣡द꣢꣯ने ॥९४९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 949 | (कौथोम) 3 » 1 » 21 » 1 | (रानायाणीय) 5 » 6 » 6 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ३४४ क्रमाङ्क पर उपास्य-उपासक और गुरु-शिष्य के विषय में व्याख्यात हुई थी। यहाँ जीवात्मा का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नों के विदारण करने में समर्थ जीवात्मन् ! तू (इमम्) इस (सुतम्) उत्पन्न हुए, (ज्येष्ठम्) अतिशय प्रशंसनीय, (अमर्त्यम्) अमर (मदम्) उत्साहप्रद वीररस और भक्तिरस का (पिब) पान कर। (ऋतस्य सादने) सत्य के सदन तेरे हृदय में (शुक्रस्य) प्रदीप्त वीर रस की और पवित्र भक्तिरस की (धाराः) धाराएँ (त्वा अभि) तेरे प्रति (अक्षरन्) क्षरित हो रही हैं ॥१॥

भावार्थभाषाः -

अपने आत्मा को वीरता की और भक्तिरस की तरङ्गों से आप्लावित करके, सब दुर्दान्त दुर्गुण, दुर्व्यसन आदियों को और दुष्टजनों को भगा कर देवासुरसंग्राम में विजय सबको प्राप्त करनी चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३४४ क्रमाङ्के उपास्योपासकविषये गुरुशिष्यविषये च व्याख्याता। अत्र जीवात्मविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) विघ्नविदारणसमर्थ जीवात्मन् ! त्वम् (इमम्) एतम् (सुतम्) अभिषुतम्, (ज्येष्ठम्)अतिशयेन प्रशस्यम्, (अमर्त्यम्) अविनाश्यम् (मदम्) उत्साहप्रदं वीररसं भक्तिरसं च (पिब) आस्वादय। (ऋतस्य सादने) सत्यस्य सदने तव हृदये (शुक्रस्य) प्रदीप्तस्य वीररसस्य पवित्रस्य भक्तिरसस्य च (धाराः) प्रवाहाः (त्वा अभि) त्वां प्रति (अक्षरन्) क्षरन्ति ॥१॥२

भावार्थभाषाः -

स्वान्तरात्मानं वीरतातरङ्गैर्भक्तिरसतरङ्गैश्चाप्लाव्य दुर्दान्तान् दुर्गुणदुर्व्यसनादीन् दुष्टजनांश्च विद्राव्य देवासुरसंग्रामे विजयः सर्वैः प्राप्तव्यः ॥१॥

टिप्पणी: १. ऋ० १।८४।४, साम० ३४४। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सेनाध्यक्षविषये व्याख्यातः।